SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ नसत्राधिकारप्रकरणम् ५५१ प्रियरूपस्य भावः श्रेयरूपकम् सौन्दर्यम् । मनोज्ञादित्वादुन् । 'वृद्धाचेति वक्तव्यम् ' (वा. 2716. सू. 1247) इति समूहाथै वुन् । अस्मिन्देव ग्रन्थे लो० 1349. वार्धकात् वृद्धसमूहात् । 'वर्विकं वृद्धसङ्घाले वृद्धत्वे वृद्धकर्मगि' इति विश्वप्रकाशः । 'वृद्धसङ्केति व.कं' II. vi. 4) इत्यमरः । सम्मिन्नेव ग्रन्थे श्लो. 770. आहोपुरुविका 'आहोपुरुषिका दर्पाद्या स्यात्सम्भावनात्मनि ' II. viii. 102. इत्यमरे क्षीरस्वामिनो व्याख्यानानुसारेण अहोपुरुषन्य भावः । आहोपुरुषिका आश्चर्यपुरुषत्वम् । मनोज्ञा दित्वादुप्रिति व्याचक्षते केचित् । मनोज्ञादिषु मृभ्यमेतत् । अहोपुरुष इति यस्यां क्रियायां सा आहोपुरुषकेति काशिका । मत्वयिष्ठप्रत्यय. । मयूरव्यसकादित्वात्समासः । ॥ इति ननधिकारप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy