SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या चम्यूभारते-~-1V. 79. सन्दृश्यते लव तपः खलु शुद्धमेतत् ___ यजन्तुहिंसनविधौ दृढबद्धकच्छस् । आस्तामिद भुजवलं च मृगात्ययेऽस्मिन् साहायकं यदुपजीवति मे शरम्य !! 1640 ।। साहायकम् । १७९८ । द्वन्द्वमनोज्ञादिभ्यश्च । (५. १. १३३.) शैष्योपाध्यायिका । मानोज्ञकम् । मनोज्ञादिः-- ५. २३, अस्मिन्नेव ग्रन्थे श्लो० 1350. वृद्धस्य भावो वार्धकम् वृद्धत्यम् । मनोज्ञादित्वादुञ् । कुमारसंभवे--V. 44. किमित्यपास्याभरणानि यौवने धृत त्वया वार्यकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते ॥ 1641 है। वार्धकम् । पूर्ववत् । भट्टिकाव्ये--XII. 55. विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम् । स्खलद्वलिर्वार्धककम्प्रमूर्धा मातामहो रावणमित्युवाच ।। 1642 ॥ वार्धकम् । पूर्ववत् । . नैषधे-V.66. प्रेयरूपकविशेषनिवेशसंवदद्भिरमराः श्रुतपूर्वैः । एष ख स नलः किमितीदं मन्दमन्दमितरेतरमूचुः ।। 1648 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy