SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५४६ पाणिनिसूलयाख्या प्राजापत्यः । प्रजापतेर्भावः कर्म वा प्राजापत्यमिति न | प्रजापतेः पन्नात्यक् : विशेष्वपदं नपुंसके स्यात् । अस्लिनेव प्रन्ये श्लो० 1298. वज्ञः कर्म राज्यम् ! यक् कर्मणोः ' ( सू. 1:54 ) इति निषेधात् न प्रतिभावः । चम्पूभार - XI. 1. अभ्येधर विधमिलितैरपानां परिवोदति पूर्वणि मेणिताङ्गे । सेनाधिपत्यतरण धृतराष्ट्रसूनुः कर्णं सुवर्णघटवारिभिरभ्यषिञ्चत् || 1628 | नार्थेऽञ् । 6 ये चाभाव आधिपत्यम् । न यक् । ब्राह्मणादित्वात् ध्य अलिक्ने ग्रन्थे हो० 1607. अधिराजस्य भावः कर्म वा आधिराज्यम् । समासे ब्राह्मणादित्वात् प्यण् ! असमासे राज्ञो भावः कर्म वा राज्यम् | अर्जुन यक् चम्पूभारते — XI. 18. ग- परेद्युः परिस्फुरितकमलचक्रव्यूहे प्रकाशमानपत्रिकुल सञ्चारे प्रकटितधनञ्जयतेजोवर्धने भाविनि प्रथन इव प्रभातसमये प्रादुर्भवति सति मधुमथनसारथेर्मघवत्कुमारस्य वधकृते शल्य सत्सारथ्यमेव परं साधनमवधारयता राधेयेन कृतबोधनस्सुयोधनस्सबहुमानं मानधनभाजं मद्रराजमुपगम्य स्वागमनिदान परिज्ञानेन विमनायमानमपि तं तैस्तैर्मधुररचनैर्वचनैः कोपगिरे रघित्य का प्रदेशात्कथञ्चिदवरोप्य कर्णरथनैपथ्यं सारख्यमधिरोपयामास || 1629 ॥ सारथ्यं सारथिकर्म । पुरोहितादित्वाद्यक् । १७९४ । प्राणभृज्जा तिवयोवचनोद्गात्रादिभ्योऽञ् । (५.१.१२९ ) प्राणभृज्जाति | आश्वम् । औष्टुम् । वयोवचनं, कोपारम् । कैशोरम् । औद्वात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् । उद्दात्रादिः } 1 1 ५. २१. अस्मिन्नेव ग्रन्थे ० 1850. शिशोर्भाव: शैशवम् बाध्यम् । वयोवच
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy