SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ নলঘিাচ্চা ५४५ १७९.२ । कपिज्ञात्योहक ! (५.१. १२७ ! कापेयम् : जालेयन् । अम्मिन्नेव ग्रन्थे श्लो० 1276, कापेयचञ्चलः ! कपिभावचपलः । ज्ञानेय ज्ञालिभावन् ! भावे दुक ! अल्लिन्नव ग्रन्थे लो० 1127. ज्ञातः कम ज्ञातेयम् ज्ञ त्युचितं कुरु । चम्यूभारते-III. 102. उन्मियोनिमप्य यतात्परिचलितयथापूर्वशक्तयाथ दृष्ट्या उन्नध्ये दोश्य कवित्पुरुषमनुदिनच्छायहस्तानपत्रम् ! अक्ष्या ज्ञानेयमोनोविंदधामन्योः प्रयश्चधात द्वैज्यादाकुलभूदुकुरुबस्योरन चित सीमा ! 1825 !! ज्ञानेयम् । १७९३ । पत्यन्तपुरोहितादिभ्यो यक् ! ( ५. १. १२८) सैनापत्यम् : पौरोहित्यम् । (ग. सू.) : राजासमासे ! GE. राजन्शब्दोऽसनाने यक लभत इत्यर्थः । राजो भवः कम वा राज्यम् । समासे तु ब्राह्मणादित्वात् प्यम् । अधिराज्यन् । पुरोहितादिः-५. २०. कुमारसंभवे-II. 61. तस्यात्मा शितिकण्ठस्य सैनापत्य मुपेत्य वः । मोक्ष्यते सुरबन्दीनां देशोधिविभूतिभिः ।। 1026 । मैनापत्य सेनापतिभावः । चम्यूरामायणे-I. 22. ग--अथ वैतानिक द्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्राय प्रायच्छत् ।। 1627 ।। 69
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy