SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् ४१ अर्याणी अर्या, क्षत्रियाणी क्षत्रिया । पुंयोगे तु अर्थी क्षत्रियी । ' अर्याणी स्वयम स्यात् क्षत्रिया क्षत्रियाण्यपि II vi. 14. इत्यमरः । अस्मिन्नेव मन्ये लो० 107. क्षत्रियाणी । अनराघवे - IV. 44. ग- -आः पाप क्षत्रियायाः पुत्र ! क्षत्रियभ्रूणहत्यापातकिन्नू ! निसर्गनिष्प्राण ft प्रहरणमिक्ष्वाकूणां ब्राह्मणेषु ॥ 177 || ५०७ । क्तादल्पाख्यायाम् ( ४.१.५१ ) करणादेः कान्तात् स्त्रियां ङीष् स्यात् अल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । अल्पाख्यायां किम् ? चन्दनलिप्ताङ्गना । अनर्धराघवे – IV. 67. कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयावलसीतापाङ्गमयूखमांसल मुखज्योत्स्ना विलिप्तीं दिवम् । कुर्वाणेन रवून चकृषे नारायणीयं धनुः सन्धायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ॥ 178 ॥ विलिप्त अल्पविलिप्ताम् । ५१० | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् । ( ४. १.५४ ) वा ङीष् । माघे - VI. 18. इति वदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी । प्रणयिनं रमसादुदर श्रिया वलिभयालिभयादभिषस्वजे ॥ 179 ॥ उच्चतरौ स्तनौ यस्याः सोच्चतरस्तनी ङीष् । अस्मिन्नेव प्रत्थे श्लो० 134. तपःफलस्तनीम् । ङीष् । कुमारसंभवे - III. 89. पर्याप्तपुष्पस्तवकस्तनाभ्यः स्फुरत्पवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विन शाखा भुजबन्धनानि ॥ 180 ॥ विकल्पे न ङीष् । 6
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy