SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या किरातार्जुनीये --- IV. 12. विमुच्यमानैरपि तस्य मन्थरं ___ गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलदुकूलैर्जघनैरिवादधे ।। 174 || भट्टिकाव्ये--IV. 2. अट'ट्यमानोऽरण्यानीं ससीतः सहलक्ष्मणः । बलाद बुभुक्षुणोत्क्षिप्य जहे भीमेन रक्षसा | 175 || महदरण्यमरण्यानी। वा० । यवादोषे । (2473) दुष्टो यवो यवानी। वा० । यवनाल्लिप्याम् । ( 3474) यवनानां लिपियवनानी। विश्वगुणादर्श 184. उपनयनविवाहावुत्सवैकप्रधानौ कलिविभवत एषां कालभेदानभिज्ञौ । विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासमेते ॥ 176 ।। वा० । मातुलोपाध्याययोरानुग्वा । मातुलानी - मातुली । उपाध्यायानी - उपाध्यायी । तत्र वा डीप वाच्यः . उपाध्यायी उपाध्याया। वा० । आचार्यादणत्वं च । (2477 ) आचार्यस्य स्त्री आचार्यानी । पुरोग इत्येव । वा० । अर्यक्षत्रियाभ्यां वा खार्थे । (2478)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy