SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ किरणन 2886 | Rod Beat | (2. 2. 48 ) तृनन्तमेतत् । धान्यः । गाय अस्मिन्नेव ग्रन्थे को 630 घन या धन्यवाद १६३७ | अन्नाष्णः १ (४. ४. ८५ अन्नं लब्धा यान्तः । १६३८ । वशं गतः । ( ४. ४. ८६ ) बश्यः परेच्छानुसारी | १६३९ | पद्मस्मिन्दृश्यम् । ( ४.४.८७ १ पद्मः कर्दमः । नातिशुष्क इत्यर्थः १६४१ | संज्ञायां धेनुष्या । ४. ४.८९ घेनुशब्दस्य पुगागमो यत्प्रत्यय स्वार्थे निपात्यने संज्ञायान् । बन्धके स्थिता' II ix. 72. इत्यमरः , ५५ धेनुया १६४२ | गृहपतिना संयुक्तं यः । ४ ४ ९० १ गृहपतियजमानः तेन संयुक्तो गार्हपत्योऽमिः ! चम्पूरामायणे - I 21. ग- एतेऽपि पावका रूढिशङ्कावहां हुतवहाळ्यां वहन्ततगृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते || 1689 ॥ गार्हपत्यः । १६४३ । नौवयोधर्मविषमूलमूलनीता तुलाभ्यस्तायतुल्यप्राप्यवध्यानाम्यसमसमित संमितेषु । (४ ४९१ ) नावा साथै नव्यन् । वयसा तुझ्यो वयन्यः । धर्मेण प्राप्यं धन्यम् । विषेग दध्यो विष्यः | मुलेनानाम्यं मूल्यम् । मूलेनं समो मूल्यः । सीतया समित सीत्यम् क्षेत्रम् । तुलया संमितं तुल्यम् । 64
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy