SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ इशियम यामीन मिनीति यामिकाः प्रहार का: । अनेन की ! १५८४ | शब्दही कगेनि । ४, ५.३५ शब्ई करोति शाब्दिकः । बारिकः । १५.५ । पक्षिमत्स्यमृगान्हन्ति ! (४. ४. ३५ } पक्षियो हन्ति पाक्षिकः । शाकुनिकः । नाथरिकः ! भास्टिकः । मैतिकः । मानिकः । हारिणिकः । सागरिका । १५९१ । धर्म बरनि ।। ४. ४.४१ वा अधर्माचेति वक्तव्यम् । (28 भाधनिकः । १५९३ । समवायान्ममति । ( ४. 2. ४३ सदायिक: सादिकः : माधे-II. 113. - अज्ञातदोदोषस्योभयवेतनः । भेधादशोरभिव्यक्त शासनस्मामवायिकाः ।। 1616 || सामवायिकाः सहमुख्यासचिवादयः । टक् । अनर्घरावे--IV. 15. ग--- शृणु वत्से, कार्यज्ञालि । अस्ति वनौकता मन्त्री जाम्बवान् । स मताअमवास्तव्याभुपसृत्य श्रमणां नाम सिद्धशबरीमभ्यर्थितवान् । यथास्य बालिनो हैराग्येन क्षीणा लुब्धापवारिताः प्रायः किष्किन्धाया कुमार मुभीवननिषश्यमाणा: सामवापिक रामभद्रमपेक्षन्ते ।। 1516 ॥ 63
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy