SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४९६ पाणिनिसूत्रव्याख्या सहसा वर्तत इति साहसिकः अविमृश्यकारी । अनेन ठकू । तस्य कर्म साहसिक्यम् | ब्राह्मणादित्वात् प्यञ् । अनर्घराघवे - IV. 49. जातस्सोऽहं दिनकरकुले क्षत्रियश्रोत्रियेभ्यो विश्वामित्रादपि भगवतो दृष्टिदिव्यास्त्रपारः । अस्मिन्वंशे कथयतु जनो दुवैशो वा यशो वा विप्रेशणगुणत्साहसिक्याद्विभेमि || 1518 ॥ साहसिक्यम् । पूर्ववत् । १५७८ । तत्प्रत्यनुपूर्वमीप लोमक्कूलम् । ( ४.४.२८ ) द्वितीयान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद् द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुकूलिकः । अस्मिन्नेव ग्रन्थे लो० 74 प्रतिकूलं वर्तत इति प्रातिकूलिकीं प्रतिकूलवर्तिनीम् । ठक् । 'टिड्ढाण' (सु. 470 ) इति ङीप् । १५७९ | परिमुखं च । ( ४, ४. २९ ) परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः । वा॰ । वृद्धेवृधुषिभावो वक्तव्यः 1 ( 2965.) वार्धुषिकः । १५८१ । कुसीददशैकादशात्टन्ष्टचौ । ( ४. ४. ३१ ) कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदम् । तत्प्रयच्छतीति कुसीदिकः । कुसीदिकी । १५८३ | रक्षति । ( ४. ४.३३ ) समाज रक्षति सामाजिकः । नैषधे - V. 110. यामिकाननुपमृद्य च माहक् तां निरीक्षितुमपि क्षमते कः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy