SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ किरातार्जुनश्च मालविकाग्निमित्रीयन | विकमकरणम् किरातार्जुनीयान् किरातार्जुनीयम् । १४६९ । सोऽस्य निवासः (४३८९ ) चुनो निवासः । नस्य दिवस: (यू.) शिवन निवासो देशः शैः । १४७० | अभिजनव । ( ४. ३.९० ) स निवासः सुनोऽजिनोऽस्यौः । वयं सोऽभिजन इति विवेकः । १४७३ | सिन्धुतक्षशिलादिभ्योऽनी । ( ४.३.१३) । सिम्बादिन्योऽग् तक्षशिलादिन्योऽञ् ४. ७५ न्यवः । तक्षशिला नगरी कम्बोजादिः -- ४. २४. सवादि: यन्त्र पृर्वरुपितं 809 तक्षशिलादि: अस्मिन्नेव ग्रन्थे 2818. काम्बोजासर पिठे विदित्वादम् । 'कम्बोज दिम्य इति व्यन् ( 2074 . 1194 ) इति लुक, कम्बोजाः । सुगतो भक्ति भजनीयो येषां ते सौगताः बौद्धाः । ४.७७, नेऽन्य नामावल १४७५ | भक्ति: ३ ( ४, ३.९५ ) सोऽस्येत्यनुवर्तते । मञ्यते सेव्यत इति नन्तिः । नो भक्तिरत्व नौहः । माघे - II. 26. सशरीरेषु वाकयपञ्चकन् सौगतानामिवात्मान्य नाति मन्त्रो महीनृताम् || 1488 || ' १४७७ । महाराजाट्ठञ । ( ४.३. ९७) माहाराजिकः । ' महाराजप्रोष्ठपदाट्टं ' ( न. 1988 ) महाराजिकम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy