SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ शावमाशौचमिति पाठे उभ्यग्दबुद्धिः । मावानीचयन अमेरिका वृद्धिः । माघे-XVIII. 49, कञ्चिादायतेन द्रढीयः प्रासपोतन्त्रोतसान्तःक्षतेन ! हाताप्रेण प्राप्तमेवाननोऽभू दानश्वयं वारणस्य ग्रहीतुम् ।। 1475 अनीश्वरस्य भावः आनेश्वयम् । असामय॑म् : ब्रमज दिवन व्यन् । उभयपदवृद्धिः । माघे--XVI. 32. प्रकटान्यपि नैपुणे महापावाच्यानि चिराय गोपितुन ! विवरीतुमथात्मनो मुगान् भृशमाकौशलमायनसन् ! 147 ! आकौशलं अौशलन् । विकल्पेन नअद्वन्दन्यतः बनलो पतिवद्धौ । १४६२ । मयट् च ।। ३. ३. ८२ / तत आगतः। सममयम् । बिवममयन् । देवदतन्यम् । माघे-VI. 61. . हिमऋतावपि ताः ल भृशखिदो युवतयस्सुतरामुपकारिणि । प्रकटयत्यनुरागमकृत्रिम स्मरमयं रनयन्ति विलासिनः ।। 1473 | स्मरादागतं सरमयम् । अनेन मयट् । किरातार्जुनीये-II. 36. अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ।। 1479 !! रोपमयं रोषादागतम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy