SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ शैषिकप्रकरणम् १४४२ | वर्गान्त | ( ४.३.६३ ) कवर्गीयम् । १४४३ | अशब्दे यत्खावन्यतरस्याम् । ( ४.३.६४ ) पक्षे पूर्वेण छः | मद्वयः । मद्वणः । मद्वर्गीयः । भट्टिकाव्ये – II. 48. लव्धां ततो विश्वजनीनवृत्ति हितार्थे यत् । स्तामात्मनीनामुदवाढ रामः । समुनमुक्ताफलभर्मभूषां संबंहयन्तीं रघुवर्यलक्ष्मीम् || 1455 !! रघुवर्गे भवां रघुवग्यम् । यत् । वर्गान्तावत्यनुवृतौ अशडे इति यत् । १४३० | शरीरावयवाच्च । ( ४.३.५५ ) इति भवार्थे यत् । दन्त्यम् । कर्ण्यम् | 'शरीरावयवाद्यत् ' ( सू. 1666 ) इति अस्मिन्नेव ग्रन्थे लोo 142. नसि भवा नस्या | माघे VIII. 57. वक्षोभ्यो घनमनुलेपनं यदूना मुसानाहरत वारि मूर्वजेभ्यः । - नेत्राणां मदरुचिरक्षतैव तस्थौ ६७ चक्षुष्यः खलु महतां परैरलङ्घयः ॥ 1456 || चक्षुषि भवश्चक्षुष्यः । अस्मिन्नेव ग्रन्थे श्लो० 678. मूर्धनि भवा सूर्वन्याः । यत् । 'येच ' (सू. 1667 ) इति प्रकृतिभावात् 'नस्तद्विते' ( सू. 679 ) इनि टिलोपो न । १४३३ । दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ( ४. ३. ५६ ) दार्तेयम् । कौक्षेयम् । कलशिर्घटः । तत्र भवं कालशेयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy