SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये – IV. 25. शैषिकप्रकरणम् वपुश्चान्दनिकं यस्य कार्णवेष्टनिकं मुखम् । सङ्ग्रामे सर्वकर्मीणी पाणी यस्योपजानुका ॥ 1450 उपजानु जानुमीपे भवावौपजानुको । ठक् । अस्मिन्नेव ग्रन्थे श्लो० 1106. उपकर्णमिनि समीपार्थेऽव्ययीभावः । तत्र प्रायभत्रे औपकर्णिके । ठक् । भट्टिकाव्ये - IV. 26. बद्धो दुर्बलरक्षार्थमसिर्येनौपनीविकः । यश्चापम|श्मनप्रस्त्यं सेषु धतेऽन्यदुर्वहम् || 1451 ॥ उपनीवि नीविसमीपे भवः औपनीविकः | ठ | माघे - X 60. प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविरुra free स्त्री वल्लभस्य करमात्मकराभ्याम् || 1452 || उपनीवि नीविसमीपे प्रायेण भवमौपनीविकम् । ठक् । १४१६ । सम्भूते । ( ४. ३. ४१ ) सुघ्ने, सम्भवति स्रौघ्नः । ४६५ १४१७ | कोशाड्ढञ् । ( ४. ३.४२ ) कौशेयं वस्त्रम् । अस्मिन्नेव ग्रन्थे श्लो० 1820 1 कौशेयं कृमिकोशोत्थम् । १४१८ | कालात्साधुपुष्प्यत्पच्यमानेषु । ( ४. ३. ४३ ) 1. इदमुदाहरणम् कौशेयं वसनमिवेति पाठे. 59
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy