SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३२ पाणिनिसूलव्याख्या पर्य शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेला व्यक्तिर्वेगापगायां स्वपिति समुदिता कापि तापिच्छ्वर्णा ॥ 141 ॥ गोणी आवपनं चेत् । माघे — XII. 10. नस्य गृहीतोऽपि धुवन् विषाणयोयुगं सत्कारविवर्तितत्रिकः । गोणीं जनेन स्म निधातुमुद्यतामनुक्षण नोक्षतरः प्रतीच्छति ॥ 142 ॥ किरातार्जुनीये - IV. 2. विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्नुपसीम स स्थलीरुपायिनीभूतशरगुणश्रियः ॥ 143 ॥ स्थली: अकृत्रिमा भुवः । अकृत्रिमार्थे डीष् । भाजी श्राणा चेत् । नागी स्थूला चेत् । गजवाची नागशब्दः । 1 काली वर्णश्चेत् । माघे - XII. 68 यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डवः । काली रस्ता भिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥ 144 ॥ काली: कृष्णवर्णाः । नीली अनाच्छादनं चेत् । नीलान्या । नील्या रक्ता शाटीत्यर्थः 1 'नील्या अन्वक्तव्य ' (ar 2680. सु. 1203 ) इत्यन् । अनाच्छादनेऽपि न सर्वत्र । किंतु वा० नील दोषधौ ( 2456. ) नीली । वा० प्राणिनि च (2458. ) नीली गौः । वा० संज्ञायां वा (2457. ) नीली नीला | माघे - IV. 44. मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रे र्वापीष्वन्तली नमहानीलदलासु ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy