SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पाणिनिध्यामा उपेठपार्थश्चरणेन मौनिना नृपः पतझं समधत्त पामिना ।। 132 वामनः वामनी। नैषधे-II. 37. तरुमूरुयुगेन सुन्दरी किमु रम्भा परिणाहिना परम् । तरुणीमपि जिष्णुरेव तां धनदापत्यतप:फ रम्तनीम् ।। 134 !! सुन्दरः सुन्दरी। माघे- IV. 59. एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां साधर्म्य दधति गिरां महासरस्यः ॥ 135 ।। महत्यश्च ताः सरस्यश्च महासरस्यः । महान् महती। किरातार्जुनीये-XVII. 41. प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेघमियाय हस्तः । पराङ्मुखत्वेऽपि कृतोपकारात्तणीमुखान्मित्रकुलादिवार्थः ।। 1.36 !! तूणशब्दात् ङीष् । ४९९ । सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः । (६. ४.४९) इत्युपधायकारस्य लोपः । वा० । मत्स्यस्य ड्यां । (4198) वा० । सूर्यागस्त्ययोश्छे च ब्यां च । (4799) वा० । तिष्यपुष्ययोनक्षत्राणि यलोप इति वाच्यम् । ( 4103) रघुवंशे-X. 59. ताभिर्गर्भः प्रजाभूत्यै दने देवांशसम्भवः । सौरीभिरिव नाडीभिरमृताख्यामिरम्मयः ।। 137 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy