SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् २९ 'गुणवचनब्राह्मणादिभ्यः' ( सू. 1788 ) इति ष्यञ् । माघे - IV. 26. एकत्र स्फटिकतटांशुभिन्ननीरा नीला मद्यतिभिदुरांभसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ 129 || विदग्धायाभावो वैदग्धी । षित्करणात् ङीष् । वैदग्ध्यमिति च स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 19. चतुराणां भावश्वातुरी । चातुर्यमिति च स्यात् । चम्पूभारते - II. 28. - वीतशङ्कमिह तेऽद्य तिष्ठतः कीदृशं ककुदमित्ययं मम । चितरङ्गभुवि नृत्तकौशलीमुत्तरनयति चित्रलासकः ॥ 130 ॥ कुशलस्य भावः कौशली । षित्करणादीकारः । कौशल्यमिति । युवादित्वादणि 1 कौशलमिति च स्यात् । माघे—XVII. 67. गते मुखच्छदपटसादृशीं दृशः पथस्तिरोदधति घने रजस्यपि । मदानिलैरघिमधुचूतगन्धिभि द्विपा द्विपानभिययुरेव रंहसा || 131 | सदृशस्य भावः सादृशी । सादृश्यमिति च । गौरादिः । माघे - IV. 4. विलम्बिनीलोत्पलकर्णपूराः कपोलभित्ती लोधगौरीः । नवलपालकतामाः शुचीरपः शैवलिनीधानम् ॥ 132 ॥ नैषधे – I, 124. निधाय मूर्ति कपटेन वामनीं स्वयं बलिध्वंसि विडम्बिनीमयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy