SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४२२ मत्रे – XIX, 27, सकार नाना कास काय सासाय का रसाइवावाह सरनावद द वाइना ॥ 1885 ॥ सर्वतो अमगात् सर्वतोभद्रयचित्रः । आगः अरीणां समूहाः । भिक्षा दिभ्योऽः । पाणिनिसुत्रत्र्य व्या अभिनव ग्रन्ये को 235. पादावानाम् पदातिसमूहाना पूर्ववत् । चम्पूभारते - XI. 6. पादातं पादातं रथ्याथ्यां च हास्तिकं गजता अधी चावी द्वादुद्राव कम्पितमहीकन || 1386! पादातम् | पूर्ववत् । चन्युभारते - III. 101. क्रीडती मण्डलीभूत्र कृष्णयोरप्सु यत्रते । तदिन्यास्तयोः प्रान्ते ताटके इव रेजतुः ॥ 1337 यौवते । पूर्ववत् । १२४५ | इनण्यनपत्ये । ( ६. ४. १६१ ) अपत्यार्थेऽणि परे इन् प्रकृत्या स्यात् । इति विलोपो न । गर्भिणीनां समूहो गार्भिणम् | ' भन्या ' ( बार 8923. सू. 336 ) इति पुंवद्भावः । हस्तिनीनां समूह हास्तिकम् | ठकू । नन् । भट्टिकाव्ये - VII. 4. सांराविणं न कर्तव्यं यावन्नायाति दर्शनम् । संदृष्टायां तु वैदेह्यां निग्रहो वोऽर्थवानरेः || 1388 || समन्ताद्रावः सांराविणम् । ' अभिविधौ भाव इनुण् ' ( सू. 9218 ) इति सम्पूर्वाद्रौतेरिनुणप्रत्ययः । ' अणिनुणः (सू. 8219 ) इति ततोऽणू । अनेन प्रकृतिभावात् ' नस्तद्धिते ' ( सू. 679 ) इति न टिलोपः । •
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy