SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ the समिन्नेव प्रा . 3. मातुलन्य वन : भन्ने ग्रा० 7. मनुः नामावान : रम याने निमः। नेत्राने-. ཡཏི=ཁའཐཱ། ཞེབསྐྱར་དེུབ་༢:; ཋ पितामहं नानुनि विलोक्य प्रमोड नचिन्नतिक पितुः पेता पितामहः । १२४३ । नस्य समूहः । ४. २. ३७ इत्यन् । काकानां समूहः काकन् । बाकन् । 'पुरुषार के रसन्हनेनकृतेषु' (२०६८00. नू, 16:2) इति ढम् । पोल्पयं पुरुषसम्हः । मल्लिन्नेव अन्ये लो० 1087. अपां समूहः आपम् । अनेना । रकम्तम्नेषु सङ्कान्तपनिमास्ते चकाशिरे : एकाकिनोऽपि परितः पौरुषेयावृता इव ।। 383 || शैरुषेयम् । हुन् । १२४४ । भिक्षादिभ्योऽण् । (४. २. ३८) भिक्षणां समूहो भैक्षन् । नर्भिगीनां समूहो गार्भिणन् । 'मैझ भिक्षा कदम्बकम् । II. rii. 46. इत्यमरः । 'मणिकादेस्तु गाणिक्यं नार्मिणं योक्तं गाणे IT. vi. 22. इत्यमरः । नैषधे-II. 41. मधृत्य दिवोऽपि यौवतै न सहाघोतक्तीमिमामहन् । कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ 1334 ॥ यौवतैः युवतिसमूहैः ! भिक्षादित्वात्समूहार्थेऽणप्रत्ययः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy