SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ मेघसंदेशे – I. 2. अपत्याधिकारमकरणम् आषाढ मासः । तस्मिन्न कतिचिदवलाविप्रयुक्तम्स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः । आपास्य प्रथमदिवसे मेघमाला वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श || 1324 || ४१५ आषाढनक्षत्रेण युक्ता पौर्णमासी आषाढी । अनेनाप् । ङीप् । ततोऽणि अस्मिन्नेव ग्रन्थे श्लो० 607. मघासु नधायुक्तका अनेनाणि 'लुवविशेषे ' ( मू. 1205 ) इति तस्य लुषि ' लुपि युक्तवद्यक्तिवचने ' ( सू. 1294 ) इति प्रकृतिलिङ्गवचनत्वात् स्त्रीलिङ्गबहुत्वे ! ' नक्षत्रे च लुप ' (सु. 642 ) इति लुबन्तानक्षत्रवाचक शब्दाद्वैकल्पिकी सप्तनी । १२११ । परिवृतो रथः । ( ४.२.१० ) वस्त्रैः परिवृतो वात्र रथः । रथः किम् ? वस्त्रेण परिवृतः काय: । ' रथे काम्बलवास्त्राद्याः कम्बलादिमिरावृते ' II. viii. 55. इत्यमरः । १२१२ | पाण्डुकम्बलादिनिः । (४. २. ११) पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली। पाण्डुकम्बशन्दो राजा स्तरणवर्ण कम्बलस्य वाचकः । ' पाण्डुकम्बलसंवीतत्यन्दनः पाण्डुकम्बली' II. Viii. 55. इत्यमर: : १२१३ | द्वैपवैयाघ्रादञ् । ( ४. २. १२) I द्वीपिनो विकारः द्वैपम् । तेन परिवृदो द्वैपो रथः । एवं वैयाघ्रः । ' उभौ तु 'द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे' II. viii. 5. इत्यमरः । १२१४ | कौमारापूर्ववचने । (४. २. १३) कौमार इत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारी पतिरुपपन्नः कौमारः पतिः । यद्वा अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या !
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy