SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ११७० । ठत्येकः । (७. ३.५) उभ्येकादेशः स्यात् । रैवलिकः । अन्मिन्नेव ग्रन्ये श्लो० 91. लावा कान्तिविशेषोऽयातीनि लागिन् । लावण्यवत् : 'अन इनिठनौ ' (न. 1922) इति ठन् प्रत्यये इक देशः : ‘अन्येति' (सू. 311) इति लोपे 'इलम्तद्धितम्य ' (मृ. 472 ) इति यकारलोयः । अन्यत्र तु लवणं पण्यनस्येति लावणिकः लवणव्यवहारी । लवगट्टङ्ग । ११७५ । कुवादिभ्यो ण्यः । ४. १. १५१) कुर्वा दिः-४. २१. अपत्ये कौरव्या वामगाः काबदृक्याः । सम्राजः इस्त्रिये, साम्राज्यम् । साम्राजोऽन्यः । नैषधे-III. 42. पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः । रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं मृजताताभिः ।। 3304 !! कवेरपत्येन घुसा काव्येन शुक्रेण । ण्यः । अम्मिन्नव प्रन्ये श्रो० 8. काव्यः शुक्रः । पूर्व । ११७७ : उदीचामिन् ! (४. १. १५३) वा० तक्ष्णोऽग उपसंन्यानन् ! (2540. ) तामः । पक्षे ताक्षय्यः । ११७८ । तिकादिभ्यः फिञ् । (४. १. १५४ ) ११७९ : कोलल्यकामायाभ्यां च । (४. १. १५५) अपत्ये फिन् । कोसलत्यापत्य कौसत्यायनिः । कारस्यापत्यं कार्मार्यायणिः वा० । छागवृषयोरपि । ( 2643.) छाग्यायनिः वार्ष्यायणिः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy