SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अपत्याधिकारमकरणम् ११३१ | कल्याण्यादीनामिनङ च । ( ४.१.१२३ ) एषामिनङादेशः स्यात् ढक् च । कश्याग्यादिः - ०.१८. काल्यागिनेयः । बान्धकिनेयः । 3 ३९५ अस्मिन्नेव ग्रन्थे इको० 1018 कानिष्ठिनेयस्व कनिष्ठापुत्रस्य । ज्यैष्ठिनेयं ज्येष्ठ पुत्रम् | उभयत्र इमङादेशः । अस्मिन्नेव ग्रन्थे श्लो० 1278. दुर्भगाया अपत्ये मांस दौभागिनेयाँ । 'स्त्रीभ्यो ढक्' (सु. 1128 ) इति ढक् । अनेन इन्ङादेशः | 'हृद्भग' (सू. 1188) इत्युभयपदवृद्धिः । सुभगाया अपत्यं प्रान सौभागिनेयः । पूर्ववत् । चम्पूभारते – VI. 88, ग- भो भो विदितं किं भवतामपीदं समति खलु मात्स्यपुरे कामपि कामिनी कामयमानः कीचको निशि तस्याः पतिभिरदृश्यैः पञ्चभिर्गन्धर्वैरनुरहसि स्वसंख्यापदाभिधेयमनीयत । तस्यै पुनरपि द्रुह्यन्तः तदनुजा अनि तथैवेति काचिदियं किंवदन्ती कर्णात्कर्णमधिरोहति । एवं वेदसंशय सा चतुष्पथमण्डपस्तम्भसालभञ्जिकेव सर्वकरपरामर्शभाजनं पाञ्चालदुहिता | ते पुनरज्ञातवासिनः परेतपस्विनानपाकशासनाश्विनां पारस्त्रैणेयास्तस्याः पतिविडम्बकाः । तेष्वपि द्वितीयेनेव बाहुबलशालिना वहां निहन्त्रा भवितव्यम् । अहो ! सर्वत्र विशृङ्खममीषां दरशीत्यन् ॥ 1278 i पारस्त्रैणेयाः । इनङादेशः । errera - V. 51. --- ग—अयमपि किष्किन्धेश्वरस्कन्धावारकवीरो भगवतः प्रभञ्जनस्य पारस्त्रेणेयः पुत्रो हनूमान् ॥ 1279 | I पारस्त्रैणेयः । 'स्त्रीभ्यो ढक्' इति ढक् । अनेन इनङादेशः । अनुशतिकादित्वादुभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे लो० 1277. बान्धकिनेयः । असतीपुत्रः । शुभदित्वाड्ढक् । अनेन इनङ् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy