SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३२४ पाणिनिसूत्रव्याख्या स्थास्तुं रणे स्मेरमुखो जगाइ मारीचमुचैवेचन महार्थम् | 1274 | गाधेरपत्यं पुमान् गाधेयो विश्वामित्रः । ११२६ | शुभ्रादिभ्यश्च । ( ४. १. १२३ ) ढक् स्यात् ! शुभ्रस्यापत्यं शौश्रेयः । शुत्रादिः - ४. १७. माघे – XVIII. 28. - कुन्तेनोचैरसादिना हन्तुमिष्टान् नाजानेयो दन्तिनस्त्रस्यति स्म । यच इत्यनुवृत्तौ अनेन ढक् । कमदार कीर्तये कर्तुकामान् किं वा जात्याः खामिनो हेपयन्ति ॥ 1275 || आजानेयः कुलीनाश्वः आजानेयाः कुलीनाः स्युः ' II. viii. 45. इत्यमरः । शुभ्रादित्वादृक् । : अस्मिन्नेव ग्रन्थे श्लो० 212. काद्रवेयैः कद्रपुत्रैः । अनेन ढक् । 'ढे लोपो Sकवा:' (सू. 1142 ) इति प्रतिषेधालोपो न । अनघैराघवे - V. 33. वैमात्रेयः विमातृकः । पितायं रेतोधास्तव तरणिर स्मत्कुलगुरुमनुर्वैमालेयस्तदपि सहजं मित्रमसि नः ! अथापि ज्ञातेयं शिथिलयसि कापेयचपलः शरास्तन्मे वाक्षितजरस लोलाः प्रतिभुवः ॥ 1276 ॥ अनघराघवे - VI, 44. ग—अरे ब्रह्मबन्धो ? बान्ध किनेय ? गौतम गोत्रपांसन ! ॥ 1277 ॥ बान्धकिनेयः असतीपुत्रः । 'अथ बान्धकिनेयः स्यान्वुलधा सतीसुतः । II. vi. 26. इत्यमरः । शुआदित्वाड्ढक् । कल्याण्यादित्वादिनङ् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy