SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ समाकाविनिप्रकरणम् १०४६ । अष्टनः संज्ञायाम् । ( ६.२.१२५ ) दीर्घः स्यात् । अष्टापदम् संज्ञायां किन । अष्टपुत्रः । माघे – III. 28. न लचयामास महाजनानां शिरांसि नैवौद्धतिमाजगाम । अचेष्टाताष्टापद भूमिरेणुः पादाहतो यत्सदृशं परिणः ॥ 1236 || अष्ट लोहेषु पद प्रतिष्ठा समस्येत्यष्टावदं सुवर्णम | कुमारसंभवे - VII. 10. विन्यस्तवैडूर्यशिलातलेऽस्मि - नाबद्धमुक्ताफरुभक्तिचित्रे । आवर्जिताष्टापद कुम्भतोयैः सतूर्यमेनां रूपयाम्बभूवुः ॥ 1287 || 6 अष्टापदम् । पूर्ववत् । मनः कपाले हविषि ' ( वा 8951. सू. 807) -इत्यात्वम् | मष्टाकपालः । १०४९ | मिले चर्षो । ( ६.३.१३० ) विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः । वा । शुनो दन्तदेष्टा कर्ण कुन्दवराहपुच्छपदेषु दीर्घो बाच्यः । (5049.) वादन्त इत्यादि । चम्पूभारते - V. 109. ३७५ मय्यप्यसुनिह विमुञ्चति याज्ञसेनी सा श्वापदामिषमबुद्धगतिर्भवेन्नः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy