SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ पापा नेसूबव्याच्या खुशे -17. ॐ नभेकमा परिवादी सोमपि यसको नृपन्य : वक्षस्यस पुर्व सन्तो रेले समाचार हिनेव लक्ष्मीः ।। 1232 !! दुवंशे -AII. 33. पुरं निषादाविपरिदं तत् यसिन्मया मौलिमणिं विहाय । बटास बद्धास्वरुदसुमन्त्रः कैकेयि कामाः फलितास्तवेति ।। 3233 || निपादः । अमनुष्य इति निषेधान्य दीर्घः । चम्यूरामायणे देव वतन्यस्य कुन्तलभरं शोरैः खधेनुद्भवैः सेक्तुं नालमरुन्धतीपतिरभूतस्याभिषकोत्सवे । सिक्तो इन्त स एव मैथिलसुताबाप्पोदकोत्पादकै य॑ोधक्षरितैर्जटां रचयितुं क्षीरैर्नियादाहृतः ।। 1234 1 निपादाः । पूर्ववत् । १०४५ । इकः काशे । १६, ३. १२२) इगन्तस्योपसर्गस्य दीवः सत्काशे ! वीकाशः : नीकाशः । इकः किम् । प्रकाशः। किरातार्जुनीये-XL, 5. आसक्तग्नीकाशैरङ्गैः परिकृशैरपि । आधुनः सद्गृहिण्येव पायो यष्टयावलम्बितः ।। 1285 || आसक्तभरनीकाशैः भाराकान्तसदृशैः । दीर्घः । “निभसङ्काशनीकाशप्रतीकाशोपमादयः" II. x. 38. इत्यमरः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy