SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ , #S-III, 19. तू मगक कृतादनुच्चकैः मोदितं वेति पाणिनिभ्यः अत्तीयनेमिक्षतसान्द्रमेदिती जश्वयाकान्तिभयादिव || 12:05 || वे सतीति वेरा: गर्दनेनाधायामुत्पन्ना अवतराख्या भारवाहाः पशुविशेषाः । पोदर दिवसा चम्पूरामायणे - I. 104. रामाकरणभमकाकभुवा व्यानेन रोदोरुधा हप्तक्षत्रयशस्तिच्छदकुले जीमृतनादायितम् । वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषात सीतायाः किल मानसे परिगये माङ्गल्यसूर्यायितम् ॥ 1206 ॥ : जीवस्योदकस्य मूतः पुटमन्त्रो येषां ते जीमूताः । तेषां नादः स इवाचरि जीमूतनादायितम् । जीमूतोऽनेन साधुः । भावे क्तः । कुमारसंभवे - I. 28. प्रभामहत्या शिखयेव दीपबिमारीयेव त्रिविस्य मार्गः संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च 1207 ॥ मनस ईषी मनीषी विद्वान् । अस्मिन्नेव ग्रन्थे श्लो = 788, पुराणस्य पुरातनस्य । अनेन साधुः । रघुवंशे - III. 19. सुखश्रवा मङ्गलतूर्यनिस्खनाः प्रमोदनृत्तै सह वारयोषिताम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy