SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उसिन्ने अन्य इले. 22:. उदतीति वदः । चाइन् । कुत्सितस्या बदः कन्दः । गहनादी तु कदः ... 37. इत्यमरः । अनेन कोः कदादेशः । मन मन्तीति अन्नद्धदः । १९२९ : तुणे च जाती । । ६. ३. १०३.) कुल्सले तृपं कत्तृणम् । १०३० का एथ्यक्षयोः (६. ३. १०४.) कास्यन् ! काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा । मलिन्नव मन्थे श्लो० 610. काक्षेण कुदृष्टया । इन्द्रियवाचिनाक्षशब्देन तद्विशेषश्चक्षुर्लक्ष्यते । केचित्तु न्यासकारेण तत्पुरुषाधिकारभङ्गेन बहुव्रीहिसमासान्तत्वेनापि व्याख्यानात् इहानि कुत्सितमक्ष यस्य तेन काक्षेण मयेति च व्याचक्षते । १०३१ । ईषदथें । ( ६. ३.१०५) ईज्जलं काजलन् । किरातार्जुनीये--XV. 25. देवाकानिनि कावादे वाहिकास्वस्वकाहि वा। काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ 1201 ।। काबादः ईषद्वादः । वाकलहः ! अनेन कुशब्दस्य कादेशः । तद्वति कावादे । सामादिभ्योऽच् । १०३२ । विभाषा पुरुषे । (६. ३. १०६) कापुरुषः कुपुरुषः । अस्मिन्नेव ग्रन्थे श्लो० 781. कुत्सितः पुरुषः कापुरुषः । कुशब्दस्य कादेशः । 'कुगति ' (सु. 761) इति समासः । १०३३ । कवं चोष्णे । (६. ३. १०७)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy