SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ भट्टिकच्चे-.6. आशकमानो वैदेह खादिन निहत मृताम् : स्त शत्रुत्य लोदयभार इवान्लनैशन ।। 1133 ! सोदयंम् पूर्ववत् । १०१७ ! दृशक्तुषु । (६. ३. ८९ ) सहक सहशः बा । दृक्षे चेति वक्तव्यम् । ( 3932. ) सहक्षः । वतुरुतरार्थः । 'समानान्ययोः। (वा. 2029. सू. 2974) इति कन, किन् च । 'त्यदादिषु' (मू. 429 ) इति कञ् , किन् च । __ अस्मिन्नेव प्रन्थे लो० 81. सहशी! कम् । अनेन सभावः । 'टिड्डा । (सू. 470 ) इति ङीय! मट्टिकाव्ये--TI. 45. बृन्दिष्ठमा सुधाधिपानां तं प्रेष्ठमेतं गुरुवन्दरिष्ठम् । सहङ् महान्तं सुकृताविवास बंहिष्ठकीर्तियशसा वरिष्ठम् ।। 1194 ॥ सदृक् समानः । 'समानान्ययोश्च' (वा. 2029. सु. 2274) इत्युपसंख्यानात् समानशब्दोपपदात् दृशेः क्विन्प्रत्ययः । अनेन समानशब्दस्य सभावः । १०२८ । इदंकिमोरीशकी । (६. ३. ९०) दृग्दृशवतुषु इदम ईश्, किमः की स्यात् । ईदृक् ईदृशः । कीदृक् कीदृशः । वतूदाहरणं वक्ष्यते। वा । दृक्षे चेति वक्तव्यम् । ( 3992.) ईदृक्षः । कीदृक्षः । “आ सर्वनाम्नः' (सू. 430) । दृक्षे च । ताहक तादृशः तावान् ताक्षः । दीर्घः । मत्वोत्वे । अमृदृशः अमूहक् अमूदृक्षः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy