SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ লালমনিমুক্ত ३५९ १०१४ । चरणे ब्रह्मचारिणि । (६.३, ८६) प्रचारिण्युत्तरपदे समानस्य सः स्यात् । चरणः शान्ता । नम लेद. । तदध्यानाथ बदमपि ब्रह्म । तबरतीति ब्रह्मचारी । समानस्य सः । सब्रह्मचारो। १०१५ | तीर्थ ये (६.३, ८७) नार्थ उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । मोशे एक गुरुकः । 'समानतीर्थे वासी' (लू. 1658) इति यत्प्रत्ययः । १०१६ । विभाषोदरे । (६. ३. ८८) यादौ प्रत्यये विवक्षित इत्येव । सोदयः समानोदयः । “सोदरायः (२. 1661)) इति, सानोदरे शयितः' (सु. 1659) इति च यत् । ट्टिकाव्ये-VII. 86. आत्मनः परिदेवध्वे कुर्वन्तो समसंकथाः । समानोदर्यमस्माकं जटायुं च म्यादरात् ।। 11961 समानोदरे शयित समानोदयम् । एलोवरमातरम् । यत्ययः । अनेन समानम्म विकल्पेन समानाभावः । चारते-.12. ८-६ किल पराशरसतो निखिलावनीदेशावनाय निजजननीनिदेशावनम्रमना मनाचितराधयेतपश्चर्यालङ्कर्मणः समानोदयस्य विचित्रवीर्यस्य कुटुम्विन्यामम्बालिकायां जनयामास ।। 1191 ॥ समानोदयस्य । पूर्ववत् ।। रघुवंशे-XV 26. स हत्या लवणं वीरस्तदा मेने महौजसः । नातुस्सोदयमात्मानमिन्द्रजिद्धधशोभिनः ॥ 1192 ॥ समानोदरे शयितं सोदर्यम् । एकोदरम् । भनेन समानस्य सभावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy