SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिप्रकरणम् ३५७ सारा-1. 45. त्वं वेदवानसि वसिष्ठगुरोस्सनामिः स्वायन्भुवम्स भगवान्प्रभवो गुरुते । तेनाडिमात्रमन्नृणं हृदयं मद्रीय नद्यापि न जुटति शान्यतु ते कुदृष्टिः ।। -181 !! सनाभिः सपिण्डः । एकगोल इनि यादत् । अनराघवे-V. 27. ग-सुप्रीवस्सनाभिस्यकलाकनन्य हि भन्बो नावानवाकन्द राजर्षिवंशस्य असबिता सहवादोधितिः ।। 1-821 सनाभिः । भट्टकाव्ये-XIIII. 12. शिवाः कुणन्ति मांसान्नि भूमिः स्विति शोणितम् । दशग्रीवमनाभीनां सन्दन्त्यामिष खगाः ॥ 1188 ॥ दशमोक्तनाभीना दशमोवेश नुत्यगोत्रानान : समान्य नमः। . --:-. 4. • सदङ्गनारूपतरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः । माराधितोऽद्धा मनुरप्सरोमि श्चके प्रजाः स्वास्सनिमेष चिहाः ।। 1184 ।। सरूपतायास्सारूप्यात् । चम्पूभारते-I. 40. तपखिनस्तस्य तपःकृशस्य सरूपतामाप्तुमिवायद्भिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy