SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ছানিলিষ! कावन्थे लोरात्री वस्तीति सहिचरी राक्षसः । भरेष्ठः देवान्डो न माननः । समन्व मन्थे शो 24. सविसः। पूर्ववन्नुम् । १०१२ । ममानस छन्दस्यमूर्धप्रभृत्युदषु । (६. ३.८४) छत्र सनानस्येति योगविभागालोकेऽपि क्वचित्सादेशः। सपक्षा, साधयम् , सजातीयमित्य दे सिद्धमिति काशिका । वैषधे--V.2. नात्र चित्रमनु तं प्रययौ यत्स्वतस्स खलु तस्य सपक्षः । पारदस्तु जगतो गुरुरुचैर्विस्मयाय गगनं विललधे ॥ 1179 ।। समानः पक्षो यस्य स सपक्षः सखा । अस्मिन्नेव ग्रन्थे लो0 943. सधर्माणः ।। अलिन्नेव ग्रन्थे श्लो० 24. सुधासधोणम् । अन्निन्नेव नन्थे श्लो० 135. साधम्यम् । चम्चूभारते--I. 18. कुरङ्गयूनां कुरुते स्म भीति गुरोः कुलस्यामृतदीधितेनः । सजातिरेषां तनुते कलङ्कमितीव रोषादिषुभिस्स पाण्डुः ।। 1180 ।। समाना अभिन्ना जातियस्य स सजातिः। समानशब्दस्य सभावः । १०१३ । ज्योतिर्जनपदरात्रिनामिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । (६. ३. ८५.) एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः, सजनपद इत्यादि । .
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy