SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३१७ सर्वसमासान्तप्रकार भट्टिकाव्ये--IV. S. श्वःश्रेयसमवाप्तासि भ्रातृभ्यां प्रत्यभागि सा । प्राणिवस्तव मानार्थं जाश्वसिहि मा तदः ।। 1134 !! शोभनं श्रेयः श्वःश्रेयसम् । अच् । ९४९ । अन्ववतप्ताद्रहसः । (५. ४, ८१) अनुरहसम् । अवरहसम् । तप्तरहसम् । माघे-VII. 50. इदमिदमिति भूरुहां प्रसूनै र्मुहुरभिलोभयता पुरः पुरोऽन्या । अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ 1105 ॥ रहस्यनुरहसम् । विभक्त्यर्थेऽव्ययीभावः । अनेन समासान्तः । भट्टिकाव्ये-IV. 24. राघवं पर्णशालायामिच्छानुरहलं पतिम् । यः स्वानी मम कान्तावानपिकर्णिकलोचनः ।। 1106 !! अनुरहसं रहसि । अध्ययीभावः । अनेनाच । अनुरइसं विवेकप्राप्तम् । अनुगतो रह इति विगृह्य अनेनाजिति जयमङ्गलः । अनर्घराघवे-IV. 6. प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरी नवोढा न ब्रीडामुकुलितमुखीय सुखयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयो श्चमत्कारो गूढं करजपदमासां कथयति ।। 1107 ।। ९५० । प्रतेरुरसः सप्तमीस्थात् । (५. ४.८२)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy