SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ मस्मिन्नेव अन्य इलो० 881. सन्तमसम् विधूचीनां तमः । 'विष्वक्सन्तमसन् ' I, rii. 4. इत्यमरः । माधे-XX. 47. गतमन्तमसैर्जवेन भूयो यदुयोधैयुधि रेघिरे द्विषन्तः । ननु चारिघरोघरोधमुक्तः सुतरामुत्पते पतिः प्रभाणाम् ।। 1101 ॥ सन्तमसं विष्वक्तमः। अस्मिन्नेव ग्रन्थे श्लो० 582. सन्तमसः । अनर्थराघवे-VII. 61. स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाकुरो देवः कैरवबन्धुरन्धतमसपाग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरेणीदृशां गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ।। 1102 ॥ अन्धवमसम् । रघुवंशे--XI. 24. तत्र दीक्षितमृषि रक्षतु विनतो दशरथात्मजौ शरैः। लोकमन्धतमसाक्रमोदिती रश्मिभिः शशिदिवाकराविव ॥ 1103 ॥ अन्धतमसात् । ९४८ । श्वसो वसीयःश्रेयसः । (५. ४. ८०) वसुशब्दः प्रशस्तवाची । तत ईयसुनि वसीयः । श्वसशब्द: उत्तरपदार्थप्रशंसामाशीविषयमाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसं श्वःश्रेयसं ते भूयात् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy