SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ક્ર્ } पुरुषस्यायुः पुरुषायुषम् | भत्यन्तसंयोगे द्वितीया । वर्षशतमित्यर्थः । पुरुषायुष जीवन्तीति पुरुषायुषजीविन्यः । ' अत्यन्तसंयोगे च ' ( सू. 691 ) इति समासः । अन्मिन्नेव ग्रन्थे श्लो० 1060. ऋचश्च यजूंषि च ऋग्यजुषम् । माघे - XIV. 21. सप्तभेदकर कल्पिलस्वर साम सामविदगजगौ । तत्र सूतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ 1094 ॥ समासान्तः द्वन्द्वैकवद्भावः । माघे - V. 68. मृत्पिण्डशेखरित कोटिभिरर्धचन्द्र शृङ्गैः शिखागतलक्ष्ममलं हसद्भिः । उच्छृङ्गितान्यवृषभाः सरितां नदन्तो रोधांसि धीरमपचरिरे महोक्षाः ॥ 1095 || महान्न उक्षाणो महोक्षाः । रघुवंशे - VI. 78. महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । चकार बाणैरसुराङ्गनानां महोक्षाः । गण्डस्थली : प्रोषित पत्रलेखाः || 1096 || महोक्षः । रघुवंशे - IV. 22. मदोदयाः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ 1097 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy