SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ विगृह्य चक्रे नमुचिद्विषा बली __ य इत्थमस्वास्थ्यमहर्दिवं दिवः ।। 1000 अहनि च दिवा चाहर्दिवम् । माधे-VI. 47. कनकभङ्गपिशङ्गलैर्दधे सरजसारुणकेसरचारुभिः । प्रिय विमानितमानवती रुपां निरसनैरसनैरवृथार्थता ॥ 1031 ॥ सह रजसा सरजसन् । साझयार्थेऽव्ययीभावः समासनसनिपातः । बहुव्रीवर्थलक्षणया तु सरजस्का इत्यर्थः । अत एव ' सरजसमिति नामाव' इति वामनः । अथवा महाकविप्रयोगप्राचुयादव्यवीभावदर्शन प्रायिकम् इति पक्षश्रययात् बहुव्रीह्यर्थोऽपि साधुरेव । सरजस सरजसा वा ये अरुणकेसरास्तै-बारुभिः । माघे-VII. 42. सरजसमकरन्दनिर्भरासु प्रसवविभूतिधु भूरुहां विरक्तः । ध्रुवममृतपदामवाञ्छवासा वरम में मधुपम्तवाजिहीते ॥ 1392 !! पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 981. सह रजसा सरजसम् । अस्मिन्नेव अन्धे श्लो० 53. निश्चितं श्रेयो निःश्रेयसम् । मुक्तिः । समासान्तस्य निपातः । अस्मिन्नेव अन्थे श्लो० 50. पुरुषत्यायुः पुरुपायुपम् । निपातः । अत्यन्तसंयोगे द्वितीया। रघुवंशे-1, 63. पुरुषायुषजीविन्यो निरातका निरीतयः । यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ 1093 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy