SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ 'দালালমুজ্জাশী नेप -II. . असा मीनभुजन पारिता नगरी नरिसौ पराजिता । पतगन्य जगाम दृश्पर्थ हिमसलोपन सौधान्तिः ।। 1079 | हशोः पन्थाः दृश्यथः तन् । तत्पुरुषः । समासान्तः । अस्मिन्नेव ग्रन्थे लो० 735. सबैः पन्था इति सर्वपथः । 'पूर्वकाल' (मृ. 726 ) इत्यादिना समासः । अनेन समासान्तोऽकारः । सर्वपथान् व्यामोतीति सर्वपथीनम् । 'तत्सर्वादेः ' (सु. 1808) इति खः। . अनघराघवे-IV, 66. ग---सन्वे सीरध्वज, रघुराजधर्माधिकारसर्वधुरीणः शिशुरपि वत्सोऽयम् । रिन् जरसा दुवंह वर्णाश्रमभ रमारोप्य वयमपि कापि तपोवने दिलीपकुलोचितेन विधिना शेषमायुरुपबुभुक्षामहे || 1080 || सर्वधुरीणः सर्वभारवाही । सर्वा धूः सर्वधुरम् । 'पूर्वकाल ' (सू. 726) इति समासः । अनेन समासान्तः । सर्वधुरं वहन्तीति सर्वधुरीणः । 'खः सर्वधुरात् ' (सू. 1630) इति खः । माधे-~-XII. 24. त्रस्तौ समासन्नकरेणुसूत्कृता नियन्तरि व्याकुलमुक्तरज्जुके। क्षिप्तावरोधाङ्गनमुत्पथेन मां विलय लध्वी करभौ बमलतुः ।। 1081 ॥ उत्पथेनापथेन । समासान्तः । भस्मिन्नेव ग्रन्थे श्लो० 869. अपथेन । 'पथो विभाषा' (सु. 957 ) इति निषेधविकल्पात् अनेन समासान्तः । 'अपथं नपुंसकम् ।। (सू. 815) इति नपुंसकत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy