SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ !! अथ सर्वसमासान्तप्रकरणम् । ४० ऋश्रब्धःपथामानक्षे । (५. ४. ७४) की अनस इति नछेदः । गायन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् । असे या बनान्तस्य तु न । अधः । विष्णोः पूः विष्णुपुरम् । विमलापं सरः । जधुरा : अरे तु अक्षधः । दृढधूरक्षः । सखिपथौ । रम्यपथो देशः । भट्टिकाव्ये-II. 42. अजिग्रहत्त ननको धनुस्तत् येनार्दिददैत्यपुरः पिनाकी । जिज्ञासमानो बलमस्य बाहो हसन्नभाक्षीदधुनन्दनस्तत् ।। 1073 ।। दैत्यानां पुरो दैत्यपुरः । समासान्तविघनित्यत्वात् नाकारप्रत्ययः । नैषधे-~-II. 89. यदगारघटादृकुट्टिम स्रवदिन्दूपलतुन्दिलापया। मुमुचे न पतित्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्ग्या ।। 1073 ।। तुन्दिलापया बहुव्रीहिः । चम्पूरामायणे-I. 18. सन्तापनं सकलजगतां शार्जचापाभिराम लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम् । वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्य कारुण्यापं त्रिदशपरिषत्कालमेघ ददर्श || 1074 ॥ कारुण्यापम् । बहुव्रीहिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy