SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ नत्यन्य सामन्तबाहुजभुजः क्रोधस्य निर्वास्यतः अन्दाले धनुरेन्दुशेखरमहो जातो भवानिधनम् ।। 1069 | माता च पिता च पितरी नाभ्याम् । अलिन्नेव ग्रन्थे लो० 1365. पिनो । पूर्ववत् । कुमारसभने-~-... श्रीदूतावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ! प्रसूतिभाजः संगस्य तावेव पितरी स्मृतौ ।। 1070 ॥ अस्मिन्नव अन्धे श्लो० 204. पितरौ । ९३७ । श्वशुरः श्वश्वा । (१. २.७१) श्वशुरो वा शिप्यते । श्वश्रूश्च श्वशुरश्च श्वशुरौ श्वश्रधशुरौ । ९३८ । त्यदादीनि सवैनित्यम् । (१. २. ७२) सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । था । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते । ( 801. ) स च यश्च यौ । पूर्वशेषोऽपि दृश्यन इति भाष्यम् । स च यश्च तौ । अस्मिन्नेव ग्रन्थे श्लो० 638. युवां त्वां नक्तं चेत्यर्थः । त्यादादीनि सनित्यम् इत्येकशेषः । नैषधे-III. 102. तुल्यावयोमूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि । इत्यभ्यसूयन्निव देवता तस्यातनुस्त्वद्विरहाद्विधत्ते ।। 1071 ॥ आवयोः नलस्य मम चेत्यर्थः । त्यदादेरेकशेषः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy