SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ হানিলিঙ্গ मा० ।गानामानुसूर्येण ! (1415.) बामाक्षत्रियविदाः । वा० । भ्रातुज्यायसः । ( 1426.) युधिष्टिरार्जुन जिमनाजुनोट-.. द्रय विधाताव विधानुविच्छतः रहस्यनुज्ञामधिगम्च भूभृतः । समाष्टोदाय विशेषशालिनी विनिश्चितानिति वाचमाददे !! 1026 ॥ सुष्टु नाका नौठबन् । उकरन्य नाव: औदार्थन् । बोर्द्वन्द्वः सौष्ठवौदार्ये । अत्रौदार्यशब्दन्या इतने ' लक्षणहेत्वोः क्रियायाः (सू. 3108) इत्यत्रारूपस्वरस्यादि हेतुशब्दन्य नियातमकुवेता भूतैव पूर्वनिपातस्यानित्यत्वसूचनान्न पूर्वनिपातः । अस्मिन्नेव ग्रन्थे लो. 20. मृदुपाणितलाङ्गलिः । तलश्च अडलिश्चेति द्वन्द्वः । तत्र ध्यन्ताल्याच्तयोरयाच्तरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितलाञ्जलि ! मृदु पाणितलाङ्गुलि यस्याः सा इति जयमङ्गलः । पाणितले चाङ्गुलयश्च पाणितलाङ्गुलयः । तलशब्दस्याप्राण्यङ्गवाचित्वान्न द्वन्द्वैकवद्भावः । अङ्गुलिशब्दस्याल्पाच्तरत्वेऽपि पूर्वनिपातव्यभिचारः। 'समुद्रामाद्धः' (सू. 3464) इति सौत्रव्यभिचारलिङ्गात् । मुदवः पणितलाङ्गुलयो यस्याः सा तथोक्ता । नपुंसकैकशेषपूर्वपदो बहुव्रीहिः इति मल्लिनाथः । मेघसंदेशे-I. 37. गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिमेद्यैस्तमोभिः । सौदामिन्या कनकनिकपस्निग्धया दर्शयोवीं तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्कवास्ताः ॥ 1026 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy