SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २८३ पानिन्विव्यायः वाय-..-. उन्सजिताम्भाणको नभद नुदन्वतः स्वेदलवान्ममा ! न्यानवेल वजनोऽत्रिवेल मंकावनाकालनधान्धः ।। 93722 उत्सविता मन:कगा येन सः ! कम । मारे-.33 मानदुनियान्नि प्रोष्य भूवः पुरस्ता दुपगतवति पाणिग्राहव दिग्वधूनाम् । द्रुतमुपयाति समानांशुकोऽसा बुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ।। 983 !! समान शुकः गरुद्रश्मिकः : कन् । अस्मिन्ने प्रत्ये दो ० 675. भिन्नवक्तेन्दुलक्ष्मीः । बहुवचनान्तावयवो बहुव्रीहिः । विकल्याज का ४९२ ! आयोऽन्यतरस्याम् । (७. ४. १५ } कप्यावन्नुम्य इस्वो वा न्यान् ! बहुमालाकः बहुनालकः । कमभावे बहुमालः । नेपथे-. 62. विहिवर्गवघव्यसनाकुलं कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापकं ___ ग्रहविदो विपरीतकथाः कथम् ।। 989 निपीता युवा यन्य तं निपीतसुधाकम् । 'शेषात् ' (सू. 891) इति कम् । अनेन विकल्यास्वाभावः । चम्पूमारते-~-IV. 25. वं ततस्तु सुखमात्मसंयुतैः सोदरैः सदृशसङ्ख्यकाः समाः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy