SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमास्त्रकरणम् नीलराशिहरिनीलमेखला निःसपनमनुभुङ्क्षव मेदिनीम् !! 990॥ सहशी संख्या यासां ताः सदृशसंख्यकाः । भूवलन्त कम् । मनेन्द्र कल्पाद्भूतः । चम्पृभारते-VI. 71. . अक्ष्वेलितारावमवीरवाद मवीक्षकश्लाघनचाटुगुम्फन् । मनुचनिःश्वासमहुंक्रियाक मभूतपूर्व तदभून्दियुद्धम् ।। 991 ।। न विद्यते हुक्रिया यस्मिंस्तदहुंक्रियाकम् । हस्वाभावः । नैषधे-III. 28. शृण्वन् सदारस्तदुदारभाव हृप्यन्मुहुलोम पुलोमजायाः । पुण्येन नालोकत नाकपालः प्रमोदबाष्पाकृतनेत्रमालः॥ 992 || कबभावपक्षः । माधे-IV. 4. सहस्रसंख्यैर्गगनं शिरोभिः ___ पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि निशाकरं साधुहिरण्यगर्भन् ॥ 993 ।। सहस्रं संख्या येषां ते सहस्रसंख्याः । कबभावपक्षः । ८९३ । न संज्ञायाम् । (५. ४. १५५) 'शेषात् ' (सू. 891) इति प्राप्तः कप न स्वात् संज्ञायाम् । ८९४ । ईयसश्च । (५. ४.५६)...
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy