SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमामप्रकरणम् पाछे-XX. 8t. बन्धौ विपन्नेऽनेकेन नरेगेह तदन्तिके । अशोचि सैन्ये घण्टामिन रेणे हतदन्तिक । शेषात् ' (यू. 891) इति विकल्पाकप । ८९१ । शेषाद्विभाषा (५५ ४. १५४) कनाश्रयणं वैकल्पिकम् । माधे---. 14. तमयमादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत् । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ 984। माघे-I. 64 परस्य मर्माविधमुज्झतां निज द्विजिबतादोषमजिह्मगामिभिः । तमिद्धमाराधयितुं सकर्णकः कुलैन भेजे फणिनां भुजङ्गता ।। 986 ॥ कर्णाभ्यां सह वर्तन्त इति सकर्णकात्तैः । कम् । माघे-I. 68. वदीयमातङ्गघटाविघट्टितैः ___कटस्थलपोषितदानवारिभिः । गृहीतदिक्कैरपुनर्निवर्तिभि श्चिराय याथार्थ्यमलम्भि दिग्गजैः ॥ 986 ॥ -गृहीता दिशः यैस्तैगृहीतदिक्क । कम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy