SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ पाणिनिमूनव्याख्या व्याकान्ता लक्ष्मीर्येन सः आकान्तलक्ष्मीकः । नन बनेन नित्यकवाश्रयण एकवचनोत्तरपदस्यैव लक्ष्मीशस्य । तथैवोरःप्रभृतिषु पाठात शेषादिति विकल्पाटु बहुवचनोत्तर इति विवेक: E अहिकान्चे ए. 88. मिननोक इव व्यायन् मो बिभ्यद्यमः स्वयम् । कृष्णिमानं दानेन मुखेनास्ते निस्वतिः ॥ 9801 मिन्ननौकः १ कप | किरातार्जुनीये - X 26. रजसमपहाय केतकीनां प्रसवमुपान्तिकनी परेणु कीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स विनीलवन्धनानि || 981 || प्रियमधुरिष्टमकरन्दा । नात्र कप् समासान्तः । पुल्लिङ्गोचरपदो बहुव्रीहिरिति केचित् । नपुंसकलिङ्गस्यैव मधुशब्दस्योरः प्रभृतिषु पाठात् । ' मकरन्दस्य मद्यस्य माक्षिकस्वापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ' ॥ इत्यभिधानात् । किरातार्जुनीये— X 67. सविनयमपराभिसृत्य साचिस्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्यौ सकळमिवासकलेन लोचनेन ॥ 982 ॥ वसत्यः कपोललक्ष्म्यः यस्याः सा । २ ८९० | इनः स्त्रियाम् । ( ५.४.१५२ ) हुण्डा नगरी । स्त्रियां किम् । बहुदण्डी बहुदण्डिकः ग्रामः । 1 अस्मिन्नेव ग्रन्थे श्लो० 94 परिणता दिक्करिणो यासु ताः परिणादिकरिकाः । समासान्तः कपू ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy