SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या माये--XIX. 75. निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् । पाणिनीयमिवालोकि धारस्तत्समराजिरम् ।। 97411 हदिति निपातः । ८८९ । उप्रभृतिभ्यः कः । (५. ४. १५१) नित्यकबाश्रयणम् । एकवचनोत्तरपदम् । उरः प्रभृतिः-५५. ६०. पुमान् । अनडान् । पयः । नौः । लक्ष्मीः । इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुस्चनान्तेभ्यस्तु ' शेषाद्विभाषा' (सू. 891 ) इति विकरपेन का । द्विपुमान् । द्विपुंस्कः । (ग. मू.) अर्थानमः । ( 149.) अनर्थकम् । धुवंशे-~-I. 18. ब्यूढोरस्को वृषस्कन्धः सालपांशुमहाभुजः । आत्मकर्मक्षम देहं क्षात्रो धर्म इवाश्रितः ।। 975 || न्यूढं विपुलमुरो यस्य स व्यूढोरस्कः । भट्टिकाव्ये-~-V. 49 नेनादुषयदाम मृगेण मृगलोचना । मैथिली विपुलोरस्कं प्रावुर्घ गाजिनम् ॥ 976 ॥ विपुलनुरो यस्य सः विपुलोरस्कः । तम् । अस्मिन्नेव ग्रन्थे श्लो० 72. मुदितयुवमनस्काः । अस्मिन्नेव ग्रन्थे श्लो० 934. सती परिमललक्ष्मीः यस्याः सा सत्परिमललक्ष्मीका । अपुंस्का । एकवचनान्तयोलक्ष्मीशब्दपुंशब्दयोः उरः प्रभृतिषु पाठात् कम् । आपीतमधुका । 'शेषाद्विभाषा' (सू. 891) इति कप् इति व्याख्यायां चर्तते । उर:प्रभृतिषु मधुशब्द: पठितः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy