SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ बहुत्रीहि समासप्रकरणम् २८१ अस्मिन्नेव पन्थे लो० 910. शोभना दन्ता यासां ताः सुदत्यः स्त्रियः । अत्र विधानाभावात् दनादेशश्चिन्त्य इति केचित् । अग्रान्तेत्यादिना चकारात्सिद्धिरिति केचित् । सुदत्यादय स्त्रीषु योगरुडाः । ' स्त्रियां संज्ञायां ' ( सू. 881 ) इति दवादेशात्साधव इत्यपरे ! ना एवं जनाः सुदतीजनाः । ' संज्ञापूरण्योश्च' (सु. 839 ) इति न पुंवद्भावः । ८८४ | ककुदस्यावस्थायां लोपः । ( ५, ४. १४६ ) व्यजातककुत् । पूर्णककुत् । ८८५ | त्रिककुत्पर्वते । ( ५, ४. १४७ ) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य । ८८६ | उद्विभ्यां काकुदस्य । (५, ४. १४८ ) लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ! ८८७ । पूर्णाद्विभाषा । ( ५. ४. १४९ ) पूर्णकाकुत् । पूर्णकाकुदः । ८८८ । सुदुर्हृदौ मित्रामित्रयोः । ( ५. ४. १५० ) सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् | दुर्हृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः । अस्मिन्नेव ग्रन्थे श्लो० 266. शोभनं हृदयं येषां तान् सुहृदो मित्राणि । भट्टिकाव्ये - VIII. 14. सुहत् । 36 अव्यमुपतिष्ठस्व वीर वायोरहं सुहृत् । रविर्वितपतेत्यर्थमाश्वस्य मयि गम्यताम् || 978
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy