SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या नैषधे---II. 77. सुदतीजनमज्जनार्पितेतृणैर्यत्र कषायिताशया! न निशा खिलयापि वापिका प्रससाद अहिलेव मानिनी 12 910 सुदतीजनाः। ८४१ । स्वानाचतः । (६. ३. ४०) स्वानाच ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । ८४२ । जातेश्च । (६. ३. ४१) न पुंवत् । शूद्धामार्यः । ब्राह्मणीभार्यः । अलिन्नेव ग्रन्थे श्लो० 909. चपला चापलवती स्त्री। सैव जनः चपलाजनः । ८४३ । संख्ययाव्ययाननादराधिकसंख्याः संख्येये। (२.२. २५) संख्येयार्थया संख्यया अव्ययादयः समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकाददा वेत्यर्थः । 'बहुव्रीहौ संख्येये । (सू. 851 ) इति चक्ष्यमाणो इच् । धुवंशे-V. 25. स त्वं प्रशस्ते महिते मदीये ___ वर्मश्चतुर्थोऽग्निरिवामयगारे । द्विलाण्यहान्यहसि सोढुमर्हन् यावद्यते साधयितुं त्वदर्थम् ।। 911 ।। द्वे वा त्रीणि वा द्वित्राणि इति समासः । पूर्ववड्डच् । अस्मिन्नेव ग्रन्थे श्लो० 57. द्वित्राणि । पूर्ववत् । .. किरातार्जुनीये—XVIII. 6. निपतितेऽधिशिरोघरमायते सममरलियुगेऽयुगचक्षुषः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy