SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसनालनकरण ३५१ कुमारसंभवे-III. 63. अनन्यभाजं पतिमाहीति सा सत्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदाचि त्पुष्णन्ति लोके विपरीतमर्थम् ।। 907 ।। अन्यां न भजतीत्यनन्यभाक् । पुंवद्भावः । किरातार्जुनीये-XVI. 38. त्विषां पतिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव सन्ध्या । निनाय तेषां द्रुतमुल्लसन्ती विनिद्रतां लोचनपंकजानि ।। 908 ! पूर्वी सस्तीति पूर्वसरी । 'पूर्व कर्तरि ' (सू. 2933) इति टः । पुंवद्भावः । वा० । कुक्कुट्यादीनामण्डादिषु । ( 3934.) कुक्कुट्या अण्डं कुकुटाण्डम् । मृग्या:पदं मृगपदम् । मृगक्षीरम् । ८३९ । संज्ञापूरण्योश्च । (६. ३, ३८ ) अनयोन पुंवत् । दत्ताभायः । दत्तामानिनी । पंचमीभार्यः । पंचमीपाशा । अस्मिन्नेव ग्रन्थे श्लो० 904. द्वारखतीत्वम् । द्वारवतीशब्दस्य संज्ञात्वात् क्तलोरिति पुंबद्भावो न। माघे-IX. 16. निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्यये तदपि मुक्तमहो चपलाजनं प्रति न चोधमदः ॥ 909 ।। चपला चापलवती स्त्री कमला च । सैव जनः चपलाजनः। 'जातेम्ब' (सू. 842) संज्ञापूरण्योश्चेत्युभयथापि पुंवद्रावप्रतिषेधः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy