SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ . ॥ अथ बहुव्रीहिसमासप्रकरणम् ॥ ८२९ । शेषो बहुव्रीहिः । ( २. २. २३) अधिकारोऽयम् । ८३० । अनेकमन्यपदार्थे । (२. २. २४) वा० । प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (1360.) प्रादि:-१. ४. प्रपतितः पर्णः प्रपर्णः । वा० । नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । (1361.) अविद्यमानः पुत्रोऽपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः । भट्टिकाव्ये - XIX.1. अपमन्युस्ततो वाक्यं पौलस्त्यो राममुक्तवान् । मशोच्योऽपि व्रजन्नस्तं सनाभिर्दुनुयान्न किम् ।। 890 ।। अपगतो मन्युर्यस्य सः अपमन्युः भट्टिकाव्ये-II. 31. अधिज्यचापः स्थिरबाहुमुष्टि रुदञ्चिताक्षोऽश्चितदक्षिणोरुः । तान् लक्ष्मणः सन्नतवामजो जघान शुद्धेषुरमन्दकी ॥ 891 ॥ अध्यारूठा ज्या यस्य तदधिज्यम् । अस्मिन्नेव ग्रन्थे श्लो० 624अनुगता आपः येषु ते अनूपा जलपायदेशाः । बहुव्रीहिसमासः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy