SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४८ पाणिनिसूत्रव्याख्या वा० । अनो नलोपश्च का च द्विगुः स्त्रियान् । (1558.) चञ्चतक्षी पञ्चतन । ___ वा यात्रायन्तस्य न : (1559. पंचपात्रन् । त्रिभुवनम् । चतुर्युगम् । वा० । पुण्यसुदिलाभ्यामहः क्लीयतेष्टा ! (1556.) पुण्याहम् । सुदिनाहम् : वा । यथः सङ्घयाव्ययादेः ! (1554.) संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थाः त्रिपथम् । विरूपः पन्था विपथम् । वा सामान्ये नपुंसकम् । ( 5043.) मृदु पचति । प्रातः कमनीयम् ! अस्मिन्नेव ग्रन्थे श्लो० 492. पुण्यं च तदहन्ध पुण्याहम् । नपुंसकत्वम् । नैषधे-VI. 24. हित्वैव वत्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ! चतुष्पथस्याभरणं बभूव लोकावलोकाय सतां प्रदीपः ॥ 875॥ चतुर्णां पथां समाहारः चतुष्पथम् । 'तद्धितार्थ' (सू. 728) इत्यादिना द्विगुः । 'ऋक्पू: ' (सु. 940) इति समासान्तः । 'पथः संख्या ' इति वार्तिकेन नपुंसकता। ८२४ । उपज्ञोपक्रम तदाद्याचिख्यासायाम् (२. ४. २१) उपज्ञान्त उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् । पाणिनेरुपज्ञा पाणिन्युपज्ञं. ग्रन्थः । नन्दस्योपक्रमो नन्दोपक्रमं द्रोणः !
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy