SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४६ पाणिनिसूत्रव्याट्या अर्धचोदयः शब्दाः पुंसि क्लीवे च स्युः । अर्धः अर्धर्चम् । ध्वजः ध्वजम् । भर्चािदिः-२. १८. अस्मिन्नेव अन्थे श्लो० 16. मधुः मधुशब्दस्याधर्चादित्वात्पुल्लिङ्गत्वम् । मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकोऽयम् । अर्घ दिगणे पाठात् पुंनपुंसकयोर्मधुः । रघुवंशे-1X. 37. ललितविभ्रमबन्धविचक्षण सुरभिगन्धपरमजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ।। 870॥ मधुः। ८१७ । जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । (१. २. ५८) एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । नैषधे-II. 76. सितदीप्रमणिप्रकल्पिते यदगारे हसदकरोदसि । निखिलानिशि पूर्णिमातिथी नुपतस्थे तिथिरेकिका तिथिः ॥ 871 ॥ यदगारे यस्या गृहेष्वित्यर्थः । . ८१८ । असदो द्वयोश्च । (१.२. ५९) एकत्वे द्वित्वे च विवक्षिते अस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । भावां ब्रूव इति वा । वा । सविशेषणस्य प्रतिषेधः । (721) पटुरहं ब्रवीमि । * मधुः करिष्यतीत्येतस्मिन्पाठ एवेदमुदाहरणम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy