SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् अस्मिन्नेव ग्रन्थे लो० 319. त्रयाणामहां समाहारः व्यहः । सद्भितार्थ : (सू. 728) इति समास: । द्विगुत्वादेकवचनम् । पूर्ववट्टच् । अनेन पुंस्त्वम् । अस्मिन्नेव ग्रन्थे श्लो० 431. यहात् । पूर्ववत् । अस्मिन्नेव ग्रन्थे श्लो० 742. दशाहः । पूर्ववत् । चम्पूभारते-I. 29. ग-~-क्रमादतिपतिते चावरोधवधूजनानुरोधगुणदात्रे गणरात्रे | 867 !! गणरानं नपुंसकम् । अनर्धराघवे-I. 36. ग-कतिपयरात्रमायुधसध्रीचा रामभद्रेण संनिहितवैतानवतानामस्माकमाश्रमपदं सनाथीकरिष्यते ॥ 868 ।। . कतिपयरात्रमिति कतिपयराव्याविशेषणसमास कृत्वा । ' अहःसबैकदेश' (सू. 787) इत्यादिना समासन्तोऽच । अत्र 'संख्यापूर्वम् (लि. सू. 131. सू. 814) इति नपुंसकत्वम् । ८१५ । अपथं नपुंसकम् । (२. ४. ३०) माघे-XII. 28. वन्येभदानानिलगन्धदुर्वराः क्षण तरच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथिचिदारादपथेन निन्यिरे ॥ 869 ।। . .. अपथेन अमार्गेणः । 'ऋक् पू:' (सू. 940) इत्यादिना समासान्त: प्राप्तः । 'नजः' (सू. 956) इति प्रतिषिद्धः सन् 'एथो विभाषा' (सू. 967) इति विकल्पितः । अनेन नपुंसकत्वम् । अस्मिन्नेद ग्रन्थे श्लो० 19. अपथानि । पूर्ववत् । ८१६ । अर्धर्चाः पुंसि च । (२. ४. ३१)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy